A 961-71 Ṣoḍaśīkalyāṇīstotra

Manuscript culture infobox

Filmed in: A 961/71
Title: Ṣoḍaśīkalyāṇīstotra
Dimensions: 21.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/148
Remarks:


Reel No. A 961/71

Inventory No. 67810

Title Ṣoḍaśīkalyāṇīstotra

Remarks

Author ascribed to Brahmā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 5

Foliation figures on the verso, in the left hand margin under the abbreviation suṃ paṃ and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/148

Manuscript Features

Excerpts

Beginning

śrīkalyā⟨ṃ⟩ḍyai namaḥ || ||


kalyāṇavṛṣṭibhir ivāmṛtapūritābhir

llakṣmīsvayamvaraṇamaṃgaladīpikābhiḥ ||

sevābhir amba tava pādasarojamūle-

nākāri kiṃ manasi bhaktimatāñ janānām || 1 ||


etāvad eva janani spṛhaṇīyam āste

tvadvandaneṣu salilasthasarojanetre ||

sāṃnidhyam udyadaruṇāmbujasodarasya

tvadvigrahasya sudhayā parayāplutasya || 2 ||


īṣatprabhāvakaluṣāḥ kati nāma santi

brahmādayaḥ pratidinam pralayābhibhūtāḥ ||

ekas sa eva janani sthirasiddhir āste

yaḥ pādayos tava sakṛt praṇatiṃ karoti || 3 || (fol. 1v1–2r2)


End

lagnaṃ sadā bhavatu mātar idan tvadīyan

tejaḥ param bahulakuṅkumapaṅkaśoṇaṃ ||

bhāsvatkirīṭam amṛtāṃśukalāvataṃsaṃ

rūpaṃ trikoṇam uditam paramāmṛtāk(!)tam || 14 ||


hrīṁkāram eva tava dhāma tad eva rūpāṃ(!)

tann nāma sundari saroruhavāsaśīle ||

tvat tejasā parinatim(!) vipadādibhūtaṃ

haṃsan tanoti ca saroruhasambhavādi || 15 ||


hrīṁkāratrayasampuṭena mahatā mantreṇa sandīpitam

stotraṃ yaḥ prativāsaran tava puro mātar jjapen mantravit ||

tasya kṣoṇibhujo bhajanti vaśagā lakṣmīś cirasthāyinī

vāṇī nirmmalasūktibhāvabharitā jāgarti dīrghaṃ yaśaḥ || 16 || (fol. 4r2–4rv)


Colophon

iti brahmaviracitaṃ ṣoḍaśīkalyāṇīstotraṃ samāptam || || || || || || || || || || || (fol. 4v4–5)

Microfilm Details

Reel No. A 961/71

Date of Filming 13-11-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 04-07-2012

Bibliography