A 961-71 Ṣoḍaśīkalyāṇīstotra
Manuscript culture infobox
Filmed in: A 961/71
Title: Ṣoḍaśīkalyāṇīstotra
Dimensions: 21.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/148
Remarks:
Reel No. A 961/71
Inventory No. 67810
Title Ṣoḍaśīkalyāṇīstotra
Remarks
Author ascribed to Brahmā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 9.0 cm
Binding Hole(s)
Folios 4
Lines per Folio 5
Foliation figures on the verso, in the left hand margin under the abbreviation suṃ paṃ and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/148
Manuscript Features
Excerpts
Beginning
śrīkalyā⟨ṃ⟩ḍyai namaḥ || ||
kalyāṇavṛṣṭibhir ivāmṛtapūritābhir
llakṣmīsvayamvaraṇamaṃgaladīpikābhiḥ ||
sevābhir amba tava pādasarojamūle-
nākāri kiṃ manasi bhaktimatāñ janānām || 1 ||
etāvad eva janani spṛhaṇīyam āste
tvadvandaneṣu salilasthasarojanetre ||
sāṃnidhyam udyadaruṇāmbujasodarasya
tvadvigrahasya sudhayā parayāplutasya || 2 ||
īṣatprabhāvakaluṣāḥ kati nāma santi
brahmādayaḥ pratidinam pralayābhibhūtāḥ ||
ekas sa eva janani sthirasiddhir āste
yaḥ pādayos tava sakṛt praṇatiṃ karoti || 3 || (fol. 1v1–2r2)
End
lagnaṃ sadā bhavatu mātar idan tvadīyan
tejaḥ param bahulakuṅkumapaṅkaśoṇaṃ ||
bhāsvatkirīṭam amṛtāṃśukalāvataṃsaṃ
rūpaṃ trikoṇam uditam paramāmṛtāk(!)tam || 14 ||
hrīṁkāram eva tava dhāma tad eva rūpāṃ(!)
tann nāma sundari saroruhavāsaśīle ||
tvat tejasā parinatim(!) vipadādibhūtaṃ
haṃsan tanoti ca saroruhasambhavādi || 15 ||
hrīṁkāratrayasampuṭena mahatā mantreṇa sandīpitam
stotraṃ yaḥ prativāsaran tava puro mātar jjapen mantravit ||
tasya kṣoṇibhujo bhajanti vaśagā lakṣmīś cirasthāyinī
vāṇī nirmmalasūktibhāvabharitā jāgarti dīrghaṃ yaśaḥ || 16 || (fol. 4r2–4rv)
Colophon
iti brahmaviracitaṃ ṣoḍaśīkalyāṇīstotraṃ samāptam || || || || || || || || || || || (fol. 4v4–5)
Microfilm Details
Reel No. A 961/71
Date of Filming 13-11-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 04-07-2012
Bibliography